B 156-24 Hāhārāvatantra
Manuscript culture infobox
Filmed in: B 156/24
Title: Hāhārāvatantra
Dimensions: 50 x 11 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4795
Remarks:
Reel No. B 156/24
Inventory No. 22774
Title Hāhārāvatantra
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 50.0 x 11.0 cm
Binding Hole(s)
Folios 56
Lines per Folio 7
Foliation not indicated
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4795
Manuscript Features
- The text does not always follow the Pāṇini-grammar.
Excerpts
«Beginning»
oṁ namaḥ śrīguhya(!)śvaryyai || ||
atha guhyakāli(!)devyai (!) pūjā || ||
oṁ paramaśaktiśrīśrīnātha aśeṣapāraṃparyāttama śrīgurupādāmbujaṃ śira praṇato,smi ||
oṁ gurunamaskāra(!) || tataḥ svāsanamaṃtraṃ yathā || oṁ hrīṁ hūṁ chrīṁ phreṁ ||
ātmāsanāya pādukā || ||
tato nyāsaḥ || ||
oṁ pherṁ mahācaṇḍayogeśvari ślīṁ hūṁ astrāya phaṭ 3 ||
oṁ mayakhahala astrāya karatalapṛṣṭhābhyāṃ namaḥ || (exp. 2t1–2)
«End»
aṣṭādaśabhujāṃ devīṃ karṇāntāyatalocanāṃ ||
trinetrāṃ dīrghatanvaṃgāṃ kālāgnisadṛśopamāṃ ||
iti dhyānaṃ ||
evaṃ yaś cintayed devī jāyate narapuṃgavaḥ ||
kṣatriyeṣu yathā rāmo deveṣuca puraṃdaraḥ ||
bhujaṃgeṣu yathā tārkṣaḥ krūrakārye yathā śaniḥ ||
śakunteṣu yathā seno maṃtrajño balavāṃs tathā ||
idan te paramaṃ guhyaṃ saṃkṣepāt kathitaṃ mayā ||
iyan te kathitā vidyā sugopyā yā samācaraiḥ ||
tava snehena bhaktyā ca barddho (!) haṃ parameśvarī(!) || || (exp 58b 6–59t1)
«Colophon»
iti śrīhāhārāvataṃtre atharvaṇasaṃhitāyāṃ mahākarmārcanapaddhatau nānādevatāmaṃtradhyānakathanaṃ nāma samāptā (!) || || ❁ || || (exp 59t 1–2)
Microfilm Details
Reel No. B 156/24
Date of Filming 12-11-1971
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/NK
Date 26-06-2012
Bibliography