B 156-24 Hāhārāvatantra

Manuscript culture infobox

Filmed in: B 156/24
Title: Hāhārāvatantra
Dimensions: 50 x 11 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4795
Remarks:


Reel No. B 156/24

Inventory No. 22774

Title Hāhārāvatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 50.0 x 11.0 cm

Binding Hole(s)

Folios 56

Lines per Folio 7

Foliation not indicated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4795

Manuscript Features

  • The text does not always follow the Pāṇini-grammar.

Excerpts

«Beginning»


oṁ namaḥ śrīguhya(!)śvaryyai || ||

atha guhyakāli(!)devyai (!) pūjā || ||

oṁ paramaśaktiśrīśrīnātha aśeṣapāraṃparyāttama śrīgurupādāmbujaṃ śira praṇato,smi ||

oṁ gurunamaskāra(!) || tataḥ svāsanamaṃtraṃ yathā || oṁ hrīṁ hūṁ chrīṁ phreṁ ||

ātmāsanāya pādukā || ||

tato nyāsaḥ || ||

oṁ pherṁ mahācaṇḍayogeśvari ślīṁ hūṁ astrāya phaṭ 3 ||

oṁ mayakhahala astrāya karatalapṛṣṭhābhyāṃ namaḥ || (exp. 2t1–2)


«End»


aṣṭādaśabhujāṃ devīṃ karṇāntāyatalocanāṃ ||

trinetrāṃ dīrghatanvaṃgāṃ kālāgnisadṛśopamāṃ ||


iti dhyānaṃ ||


evaṃ yaś cintayed devī jāyate narapuṃgavaḥ ||

kṣatriyeṣu yathā rāmo deveṣuca puraṃdaraḥ ||


bhujaṃgeṣu yathā tārkṣaḥ krūrakārye yathā śaniḥ ||

śakunteṣu yathā seno maṃtrajño balavāṃs tathā ||


idan te paramaṃ guhyaṃ saṃkṣepāt kathitaṃ mayā ||

iyan te kathitā vidyā sugopyā yā samācaraiḥ ||


tava snehena bhaktyā ca barddho (!) haṃ parameśvarī(!) || || (exp 58b 6–59t1)

«Colophon»


iti śrīhāhārāvataṃtre atharvaṇasaṃhitāyāṃ mahākarmārcanapaddhatau nānādevatāmaṃtradhyānakathanaṃ nāma samāptā (!) || || ❁ || || (exp 59t 1–2)

Microfilm Details

Reel No. B 156/24

Date of Filming 12-11-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 26-06-2012

Bibliography